उपलभिः स्वयंज्योतिर्दृशिः प्रत्यक्षदक्रियः ।

साक्षात् सर्वानतरः साक्षी चेता नित्योऽगुणोऽद्वयः ॥

संनिधौ सर्वदा तस्य स्यात् तदाभोऽभिमानकृत् ।

आत्मात्मीयं द्वयं चातः स्यादहंममगोचरः ॥

जातिकर्मादिमत्त्वाद् धि तस्मिञ् शब्दस्त्वहंकृति ।

न कश्चिद् वर्तते शब्दस्तदभावात् स्व आत्मनि ॥

Hindi Blog by JUGAL KISHORE SHARMA : 111866443

The best sellers write on Matrubharti, do you?

Start Writing Now