Marathi Quote in Religious by Sudhakar Katekar

Religious quotes are very popular on BitesApp with millions of authors writing small inspirational quotes in Marathi daily and inspiring the readers, you can start writing today and fulfill your life of becoming the quotes writer or poem writer.

संकष्टनाशनगणेशस्तोत्रम् 

श्रीगणेशाय नम: ॥ नारद उवाच ॥ 
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्त्यावासं स्मरेन्नित्यमायु:कामार्थसिद्धये ॥ १ ॥
प्रथमं वक्रतुंडं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ॥ २ ॥
लंबोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विघ्नराजत्र्च धूम्रवर्णं तथाष्टमम् ॥ ३ ॥
नवमं भालचंद्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४ ॥
द्वादशैतानि  नामानि त्रिसंध्यं य: पठेन्नर: । न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥ ५ ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६ ॥
जपेद् गणपति स्तोत्रं षड्‌भिर्मासै: फल लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥ ७ ॥
अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥ ८ ॥
। इति श्रीनारदपुराणे संकष्टनाशनं नाम गणेशस्तोत्रं संपूर्ण्म् ।

Marathi Religious by Sudhakar Katekar : 111220258
New bites

The best sellers write on Matrubharti, do you?

Start Writing Now