*सत्यं रुपं श्रुतं विद्या कौल्यं शीलं बलं धनम्।* *शौर्यं च चित्रभाष्यं च दशेमे स्वर्गयोनयः॥*
भावार्थ -- *सच्चाई, खूबसूरती, शास्त्रज्ञान, उत्तम कुल, शील, पराक्रम, धन, शौर्य, विनय और वाक् पटुता - ये दस गुण स्वर्ग पाने के अर्थात् समस्त एेश्वर्य पाने के साधन हैं।*
??सुप्रभातम् ??