Quotes by Rαᴠɪna_____ in Bitesapp read free

Rαᴠɪna_____

Rαᴠɪna_____

@thakorravina55gmail.com153837


अध्याय २ - सांख्ययोग:

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय।

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः।।2.49।।

-Rαᴠɪna_____

Read More

अध्याय २ - सांख्ययोग:

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते।।2.48।।

-Rαᴠɪna_____

Read More

अध्याय २ - सांख्ययोग:

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि।।2.47।।

-Rαᴠɪna_____

Read More

अध्याय २ - सांख्ययोग:

यावानर्थ उदपाने सर्वतः संप्लुतोदके।

तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः।।2.46।।

-Rαᴠɪna_____

Read More

अध्याय २ - सांख्ययोग:

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन।

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान्।।2.45।।

-Rαᴠɪna_____

Read More

अध्याय २ - सांख्ययोग:

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते।।2.44।।

-Rαᴠɪna_____

Read More

अध्याय २ - सांख्ययोग:

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति।।2.43।।

-Rαᴠɪna_____

Read More

अध्याय २ - सांख्ययोग:

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।2.42।।

-Rαᴠɪna_____

Read More

अध्याय २ - सांख्ययोग:

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।2.41।।

-Rαᴠɪna_____

Read More

अध्याय २ - सांख्ययोग:

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।2.40।।

-Rαᴠɪna_____

Read More